श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा, ...more...
न कर्मणामनारम्भान्, नैष्कर्म्यं(म्) पुरुषोऽश्नुते। ...more...
न हि कश्चित्क्षणमपि, जातु तिष्ठत्यकर्मकृत्। ...more...
कर्मेन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन्। ...more...
यस्त्विन्द्रियाणि मनसा, नियम्यारभतेऽर्जुन। ...more...
नियतं(ङ्) कुरु कर्म त्वं(ङ्), कर्म ज्यायो ह्यकर्मणः। ...more...
यज्ञार्थात्कर्मणोऽन्यत्र, लोकोऽयं(ङ्) कर्मबन्धनः। ...more...
सहयज्ञाः(फ्) प्रजाः(स्) सृष्ट्वा, पुरोवाच प्रजापतिः। ...more...
देवान्भावयतानेन, ते देवा भावयन्तु वः। ...more...