न मे पार्थास्ति कर्तव्यं(न्), त्रिषु लोकेषु किञ्चन। ...more...
यदि ह्यहं(न्) न वर्तेयं(ञ्), जातु कर्मण्यतन्द्रितः। ...more...
उत्सीदेयुरिमे लोका, न कुर्यां(ङ्) कर्म चेदहम्। ...more...
सक्ताः(ख्) कर्मण्यविद्वांसो, यथा कुर्वन्ति भारत। ...more...
न बुद्धिभेदं(ञ्) जनयेद्, अज्ञानां(ङ्) कर्मसङ्गिनाम्। ...more...
तत्त्ववित्तु महाबाहो, गुणकर्मविभागयोः। ...more...
प्रकृतेर्गुणसम्मूढाः(स्), सज्जन्ते गुणकर्मसु। ...more...
मयि सर्वाणि कर्माणि,  सन्न्यस्याध्यात्मचेतसा। ...more...
प्रकृतेः(ख्) क्रियमाणानि, गुणैः(ख्) कर्माणि सर्वशः। ...more...