न च मां(न्) तानि कर्माणि, निबध्नन्ति धनञ्जय। ...more...
 मयाध्यक्षेण प्रकृतिः(स्), सूयते सचराचरम्। ...more...
अवजानन्ति मां(म्) मूढा, मानुषीं(न्) तनुमाश्रितम्। ...more...
मोघाशा मोघकर्माणो, मोघज्ञाना विचेतसः। ...more...
महात्मानस्तु मां(म्) पार्थ, दैवीं(म्) प्रकृतिमाश्रिताः। ...more...
 सततं(ङ्) कीर्तयन्तो मां(य्ँ), यतन्तश्च दृढव्रताः। ...more...
ज्ञानयज्ञेन चाप्यन्ये, यजन्तो मामुपासते। ...more...
अहं(ङ्) क्रतुरहं(य्ँ) यज्ञः(स्), स्वधाहमहमौषधम्। ...more...
गतिर्भर्ता प्रभुः(स्) साक्षी, निवासः(श्) शरणं(म्) सुहृत्। ...more...