तपाम्यहमहं(व्ँ) वर्षं(न्), निगृह्णाम्युत्सृजामि च। ...more...
त्रैविद्या मां(म्) सोमपाः(फ्) पूतपापा, यज्ञैरिष्ट्वा स्वर्ग...more...
ते तं(म्) भुक्त्वा स्वर्गलोकं(व्ँ) विशालं(ङ्), क्षीणे पुण्...more...
अनन्याश्चिन्तयन्तो मां(य्ँ), ये जनाः(फ्) पर्युपासते। ...more...
येऽप्यन्यदेवता भक्ता, यजन्ते श्रद्धयान्विताः। ...more...
अहं(म्) हि सर्वयज्ञानां(म्), भोक्ता च प्रभुरेव च। ...more...
यान्ति देवव्रता देवान्, पितॄन्यान्ति पितृव्रताः। ...more...
पत्रं(म्) पुष्पं(म्) फलं(न्) तोयं(य्ँ), यो मे भक्त्या प्रयच्छति। ...more...
यत्करोषि यदश्नासि, यज्जुहोषि ददासि यत्। ...more...