अथ चित्तं(म्) समाधातुं(न्), न शक्नोषि मयि स्थिरम्। ...more...
अभ्यासेऽप्यसमर्थोऽसि, मत्कर्मपरमो भव। ...more...
अथैतदप्यशक्तोऽसि, कर्तुं(म्) मद्योगमाश्रितः। ...more...
श्रेयो हि ज्ञानमभ्यासाज्, ज्ञानाद्ध्यानं(व्ँ) विशिष्यते। ...more...
अद्वेष्टा सर्वभूतानां(म्), मैत्रः(ख्) करुण एव च। ...more...
यस्मान्नोद्विजते लोको, लोकान्नोद्विजते च यः। ...more...
 अनपेक्षः(श्) शुचिर्दक्ष, ...more...
यो न हृष्यति न द्वेष्टि, न शोचति न काङ्क्षति। ...more...
समः(श्) शत्रौ च मित्रे च, तथा मानापमानयोः। ...more...